Declension table of viśodhinībījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśodhinībījam | viśodhinībīje | viśodhinībījāni |
Vocative | viśodhinībīja | viśodhinībīje | viśodhinībījāni |
Accusative | viśodhinībījam | viśodhinībīje | viśodhinībījāni |
Instrumental | viśodhinībījena | viśodhinībījābhyām | viśodhinībījaiḥ |
Dative | viśodhinībījāya | viśodhinībījābhyām | viśodhinībījebhyaḥ |
Ablative | viśodhinībījāt | viśodhinībījābhyām | viśodhinībījebhyaḥ |
Genitive | viśodhinībījasya | viśodhinībījayoḥ | viśodhinībījānām |
Locative | viśodhinībīje | viśodhinībījayoḥ | viśodhinībījeṣu |