Declension table of ?viśodhinībīja

Deva

NeuterSingularDualPlural
Nominativeviśodhinībījam viśodhinībīje viśodhinībījāni
Vocativeviśodhinībīja viśodhinībīje viśodhinībījāni
Accusativeviśodhinībījam viśodhinībīje viśodhinībījāni
Instrumentalviśodhinībījena viśodhinībījābhyām viśodhinībījaiḥ
Dativeviśodhinībījāya viśodhinībījābhyām viśodhinībījebhyaḥ
Ablativeviśodhinībījāt viśodhinībījābhyām viśodhinībījebhyaḥ
Genitiveviśodhinībījasya viśodhinībījayoḥ viśodhinībījānām
Locativeviśodhinībīje viśodhinībījayoḥ viśodhinībījeṣu

Compound viśodhinībīja -

Adverb -viśodhinībījam -viśodhinībījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria