Declension table of viśodhanīya

Deva

NeuterSingularDualPlural
Nominativeviśodhanīyam viśodhanīye viśodhanīyāni
Vocativeviśodhanīya viśodhanīye viśodhanīyāni
Accusativeviśodhanīyam viśodhanīye viśodhanīyāni
Instrumentalviśodhanīyena viśodhanīyābhyām viśodhanīyaiḥ
Dativeviśodhanīyāya viśodhanīyābhyām viśodhanīyebhyaḥ
Ablativeviśodhanīyāt viśodhanīyābhyām viśodhanīyebhyaḥ
Genitiveviśodhanīyasya viśodhanīyayoḥ viśodhanīyānām
Locativeviśodhanīye viśodhanīyayoḥ viśodhanīyeṣu

Compound viśodhanīya -

Adverb -viśodhanīyam -viśodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria