Declension table of viśodhanīya

Deva

MasculineSingularDualPlural
Nominativeviśodhanīyaḥ viśodhanīyau viśodhanīyāḥ
Vocativeviśodhanīya viśodhanīyau viśodhanīyāḥ
Accusativeviśodhanīyam viśodhanīyau viśodhanīyān
Instrumentalviśodhanīyena viśodhanīyābhyām viśodhanīyaiḥ viśodhanīyebhiḥ
Dativeviśodhanīyāya viśodhanīyābhyām viśodhanīyebhyaḥ
Ablativeviśodhanīyāt viśodhanīyābhyām viśodhanīyebhyaḥ
Genitiveviśodhanīyasya viśodhanīyayoḥ viśodhanīyānām
Locativeviśodhanīye viśodhanīyayoḥ viśodhanīyeṣu

Compound viśodhanīya -

Adverb -viśodhanīyam -viśodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria