Declension table of viśodhana

Deva

NeuterSingularDualPlural
Nominativeviśodhanam viśodhane viśodhanāni
Vocativeviśodhana viśodhane viśodhanāni
Accusativeviśodhanam viśodhane viśodhanāni
Instrumentalviśodhanena viśodhanābhyām viśodhanaiḥ
Dativeviśodhanāya viśodhanābhyām viśodhanebhyaḥ
Ablativeviśodhanāt viśodhanābhyām viśodhanebhyaḥ
Genitiveviśodhanasya viśodhanayoḥ viśodhanānām
Locativeviśodhane viśodhanayoḥ viśodhaneṣu

Compound viśodhana -

Adverb -viśodhanam -viśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria