Declension table of viśobhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśobhitam | viśobhite | viśobhitāni |
Vocative | viśobhita | viśobhite | viśobhitāni |
Accusative | viśobhitam | viśobhite | viśobhitāni |
Instrumental | viśobhitena | viśobhitābhyām | viśobhitaiḥ |
Dative | viśobhitāya | viśobhitābhyām | viśobhitebhyaḥ |
Ablative | viśobhitāt | viśobhitābhyām | viśobhitebhyaḥ |
Genitive | viśobhitasya | viśobhitayoḥ | viśobhitānām |
Locative | viśobhite | viśobhitayoḥ | viśobhiteṣu |