Declension table of ?viśobhagīnā

Deva

FeminineSingularDualPlural
Nominativeviśobhagīnā viśobhagīne viśobhagīnāḥ
Vocativeviśobhagīne viśobhagīne viśobhagīnāḥ
Accusativeviśobhagīnām viśobhagīne viśobhagīnāḥ
Instrumentalviśobhagīnayā viśobhagīnābhyām viśobhagīnābhiḥ
Dativeviśobhagīnāyai viśobhagīnābhyām viśobhagīnābhyaḥ
Ablativeviśobhagīnāyāḥ viśobhagīnābhyām viśobhagīnābhyaḥ
Genitiveviśobhagīnāyāḥ viśobhagīnayoḥ viśobhagīnānām
Locativeviśobhagīnāyām viśobhagīnayoḥ viśobhagīnāsu

Adverb -viśobhagīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria