Declension table of viśobhagīnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśobhagīnam | viśobhagīne | viśobhagīnāni |
Vocative | viśobhagīna | viśobhagīne | viśobhagīnāni |
Accusative | viśobhagīnam | viśobhagīne | viśobhagīnāni |
Instrumental | viśobhagīnena | viśobhagīnābhyām | viśobhagīnaiḥ |
Dative | viśobhagīnāya | viśobhagīnābhyām | viśobhagīnebhyaḥ |
Ablative | viśobhagīnāt | viśobhagīnābhyām | viśobhagīnebhyaḥ |
Genitive | viśobhagīnasya | viśobhagīnayoḥ | viśobhagīnānām |
Locative | viśobhagīne | viśobhagīnayoḥ | viśobhagīneṣu |