Declension table of ?viśoṣita

Deva

NeuterSingularDualPlural
Nominativeviśoṣitam viśoṣite viśoṣitāni
Vocativeviśoṣita viśoṣite viśoṣitāni
Accusativeviśoṣitam viśoṣite viśoṣitāni
Instrumentalviśoṣitena viśoṣitābhyām viśoṣitaiḥ
Dativeviśoṣitāya viśoṣitābhyām viśoṣitebhyaḥ
Ablativeviśoṣitāt viśoṣitābhyām viśoṣitebhyaḥ
Genitiveviśoṣitasya viśoṣitayoḥ viśoṣitānām
Locativeviśoṣite viśoṣitayoḥ viśoṣiteṣu

Compound viśoṣita -

Adverb -viśoṣitam -viśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria