Declension table of viśoṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśoṣitaḥ | viśoṣitau | viśoṣitāḥ |
Vocative | viśoṣita | viśoṣitau | viśoṣitāḥ |
Accusative | viśoṣitam | viśoṣitau | viśoṣitān |
Instrumental | viśoṣitena | viśoṣitābhyām | viśoṣitaiḥ |
Dative | viśoṣitāya | viśoṣitābhyām | viśoṣitebhyaḥ |
Ablative | viśoṣitāt | viśoṣitābhyām | viśoṣitebhyaḥ |
Genitive | viśoṣitasya | viśoṣitayoḥ | viśoṣitānām |
Locative | viśoṣite | viśoṣitayoḥ | viśoṣiteṣu |