Declension table of ?viśoṣin

Deva

MasculineSingularDualPlural
Nominativeviśoṣī viśoṣiṇau viśoṣiṇaḥ
Vocativeviśoṣin viśoṣiṇau viśoṣiṇaḥ
Accusativeviśoṣiṇam viśoṣiṇau viśoṣiṇaḥ
Instrumentalviśoṣiṇā viśoṣibhyām viśoṣibhiḥ
Dativeviśoṣiṇe viśoṣibhyām viśoṣibhyaḥ
Ablativeviśoṣiṇaḥ viśoṣibhyām viśoṣibhyaḥ
Genitiveviśoṣiṇaḥ viśoṣiṇoḥ viśoṣiṇām
Locativeviśoṣiṇi viśoṣiṇoḥ viśoṣiṣu

Compound viśoṣi -

Adverb -viśoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria