Declension table of ?viśoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviśoṣiṇī viśoṣiṇyau viśoṣiṇyaḥ
Vocativeviśoṣiṇi viśoṣiṇyau viśoṣiṇyaḥ
Accusativeviśoṣiṇīm viśoṣiṇyau viśoṣiṇīḥ
Instrumentalviśoṣiṇyā viśoṣiṇībhyām viśoṣiṇībhiḥ
Dativeviśoṣiṇyai viśoṣiṇībhyām viśoṣiṇībhyaḥ
Ablativeviśoṣiṇyāḥ viśoṣiṇībhyām viśoṣiṇībhyaḥ
Genitiveviśoṣiṇyāḥ viśoṣiṇyoḥ viśoṣiṇīnām
Locativeviśoṣiṇyām viśoṣiṇyoḥ viśoṣiṇīṣu

Compound viśoṣiṇi - viśoṣiṇī -

Adverb -viśoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria