Declension table of ?viśoṇita

Deva

NeuterSingularDualPlural
Nominativeviśoṇitam viśoṇite viśoṇitāni
Vocativeviśoṇita viśoṇite viśoṇitāni
Accusativeviśoṇitam viśoṇite viśoṇitāni
Instrumentalviśoṇitena viśoṇitābhyām viśoṇitaiḥ
Dativeviśoṇitāya viśoṇitābhyām viśoṇitebhyaḥ
Ablativeviśoṇitāt viśoṇitābhyām viśoṇitebhyaḥ
Genitiveviśoṇitasya viśoṇitayoḥ viśoṇitānām
Locativeviśoṇite viśoṇitayoḥ viśoṇiteṣu

Compound viśoṇita -

Adverb -viśoṇitam -viśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria