Declension table of ?viśna

Deva

MasculineSingularDualPlural
Nominativeviśnaḥ viśnau viśnāḥ
Vocativeviśna viśnau viśnāḥ
Accusativeviśnam viśnau viśnān
Instrumentalviśnena viśnābhyām viśnaiḥ viśnebhiḥ
Dativeviśnāya viśnābhyām viśnebhyaḥ
Ablativeviśnāt viśnābhyām viśnebhyaḥ
Genitiveviśnasya viśnayoḥ viśnānām
Locativeviśne viśnayoḥ viśneṣu

Compound viśna -

Adverb -viśnam -viśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria