Declension table of ?viśloka

Deva

NeuterSingularDualPlural
Nominativeviślokam viśloke viślokāni
Vocativeviśloka viśloke viślokāni
Accusativeviślokam viśloke viślokāni
Instrumentalviślokena viślokābhyām viślokaiḥ
Dativeviślokāya viślokābhyām viślokebhyaḥ
Ablativeviślokāt viślokābhyām viślokebhyaḥ
Genitiveviślokasya viślokayoḥ viślokānām
Locativeviśloke viślokayoḥ viślokeṣu

Compound viśloka -

Adverb -viślokam -viślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria