Declension table of viśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeviśliṣṭam viśliṣṭe viśliṣṭāni
Vocativeviśliṣṭa viśliṣṭe viśliṣṭāni
Accusativeviśliṣṭam viśliṣṭe viśliṣṭāni
Instrumentalviśliṣṭena viśliṣṭābhyām viśliṣṭaiḥ
Dativeviśliṣṭāya viśliṣṭābhyām viśliṣṭebhyaḥ
Ablativeviśliṣṭāt viśliṣṭābhyām viśliṣṭebhyaḥ
Genitiveviśliṣṭasya viśliṣṭayoḥ viśliṣṭānām
Locativeviśliṣṭe viśliṣṭayoḥ viśliṣṭeṣu

Compound viśliṣṭa -

Adverb -viśliṣṭam -viśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria