Declension table of ?viśleṣitavakṣasā

Deva

FeminineSingularDualPlural
Nominativeviśleṣitavakṣasā viśleṣitavakṣase viśleṣitavakṣasāḥ
Vocativeviśleṣitavakṣase viśleṣitavakṣase viśleṣitavakṣasāḥ
Accusativeviśleṣitavakṣasām viśleṣitavakṣase viśleṣitavakṣasāḥ
Instrumentalviśleṣitavakṣasayā viśleṣitavakṣasābhyām viśleṣitavakṣasābhiḥ
Dativeviśleṣitavakṣasāyai viśleṣitavakṣasābhyām viśleṣitavakṣasābhyaḥ
Ablativeviśleṣitavakṣasāyāḥ viśleṣitavakṣasābhyām viśleṣitavakṣasābhyaḥ
Genitiveviśleṣitavakṣasāyāḥ viśleṣitavakṣasayoḥ viśleṣitavakṣasānām
Locativeviśleṣitavakṣasāyām viśleṣitavakṣasayoḥ viśleṣitavakṣasāsu

Adverb -viśleṣitavakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria