Declension table of ?viśleṣitā

Deva

FeminineSingularDualPlural
Nominativeviśleṣitā viśleṣite viśleṣitāḥ
Vocativeviśleṣite viśleṣite viśleṣitāḥ
Accusativeviśleṣitām viśleṣite viśleṣitāḥ
Instrumentalviśleṣitayā viśleṣitābhyām viśleṣitābhiḥ
Dativeviśleṣitāyai viśleṣitābhyām viśleṣitābhyaḥ
Ablativeviśleṣitāyāḥ viśleṣitābhyām viśleṣitābhyaḥ
Genitiveviśleṣitāyāḥ viśleṣitayoḥ viśleṣitānām
Locativeviśleṣitāyām viśleṣitayoḥ viśleṣitāsu

Adverb -viśleṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria