Declension table of ?viśleṣita

Deva

NeuterSingularDualPlural
Nominativeviśleṣitam viśleṣite viśleṣitāni
Vocativeviśleṣita viśleṣite viśleṣitāni
Accusativeviśleṣitam viśleṣite viśleṣitāni
Instrumentalviśleṣitena viśleṣitābhyām viśleṣitaiḥ
Dativeviśleṣitāya viśleṣitābhyām viśleṣitebhyaḥ
Ablativeviśleṣitāt viśleṣitābhyām viśleṣitebhyaḥ
Genitiveviśleṣitasya viśleṣitayoḥ viśleṣitānām
Locativeviśleṣite viśleṣitayoḥ viśleṣiteṣu

Compound viśleṣita -

Adverb -viśleṣitam -viśleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria