Declension table of ?viśleṣita

Deva

MasculineSingularDualPlural
Nominativeviśleṣitaḥ viśleṣitau viśleṣitāḥ
Vocativeviśleṣita viśleṣitau viśleṣitāḥ
Accusativeviśleṣitam viśleṣitau viśleṣitān
Instrumentalviśleṣitena viśleṣitābhyām viśleṣitaiḥ viśleṣitebhiḥ
Dativeviśleṣitāya viśleṣitābhyām viśleṣitebhyaḥ
Ablativeviśleṣitāt viśleṣitābhyām viśleṣitebhyaḥ
Genitiveviśleṣitasya viśleṣitayoḥ viśleṣitānām
Locativeviśleṣite viśleṣitayoḥ viśleṣiteṣu

Compound viśleṣita -

Adverb -viśleṣitam -viśleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria