Declension table of viśleṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśleṣitaḥ | viśleṣitau | viśleṣitāḥ |
Vocative | viśleṣita | viśleṣitau | viśleṣitāḥ |
Accusative | viśleṣitam | viśleṣitau | viśleṣitān |
Instrumental | viśleṣitena | viśleṣitābhyām | viśleṣitaiḥ |
Dative | viśleṣitāya | viśleṣitābhyām | viśleṣitebhyaḥ |
Ablative | viśleṣitāt | viśleṣitābhyām | viśleṣitebhyaḥ |
Genitive | viśleṣitasya | viśleṣitayoḥ | viśleṣitānām |
Locative | viśleṣite | viśleṣitayoḥ | viśleṣiteṣu |