Declension table of ?viśleṣin

Deva

NeuterSingularDualPlural
Nominativeviśleṣi viśleṣiṇī viśleṣīṇi
Vocativeviśleṣin viśleṣi viśleṣiṇī viśleṣīṇi
Accusativeviśleṣi viśleṣiṇī viśleṣīṇi
Instrumentalviśleṣiṇā viśleṣibhyām viśleṣibhiḥ
Dativeviśleṣiṇe viśleṣibhyām viśleṣibhyaḥ
Ablativeviśleṣiṇaḥ viśleṣibhyām viśleṣibhyaḥ
Genitiveviśleṣiṇaḥ viśleṣiṇoḥ viśleṣiṇām
Locativeviśleṣiṇi viśleṣiṇoḥ viśleṣiṣu

Compound viśleṣi -

Adverb -viśleṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria