Declension table of viśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśleṣaṇam viśleṣaṇe viśleṣaṇāni
Vocativeviśleṣaṇa viśleṣaṇe viśleṣaṇāni
Accusativeviśleṣaṇam viśleṣaṇe viśleṣaṇāni
Instrumentalviśleṣaṇena viśleṣaṇābhyām viśleṣaṇaiḥ
Dativeviśleṣaṇāya viśleṣaṇābhyām viśleṣaṇebhyaḥ
Ablativeviśleṣaṇāt viśleṣaṇābhyām viśleṣaṇebhyaḥ
Genitiveviśleṣaṇasya viśleṣaṇayoḥ viśleṣaṇānām
Locativeviśleṣaṇe viśleṣaṇayoḥ viśleṣaṇeṣu

Compound viśleṣaṇa -

Adverb -viśleṣaṇam -viśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria