Declension table of viśleṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviśleṣaṇaḥ viśleṣaṇau viśleṣaṇāḥ
Vocativeviśleṣaṇa viśleṣaṇau viśleṣaṇāḥ
Accusativeviśleṣaṇam viśleṣaṇau viśleṣaṇān
Instrumentalviśleṣaṇena viśleṣaṇābhyām viśleṣaṇaiḥ viśleṣaṇebhiḥ
Dativeviśleṣaṇāya viśleṣaṇābhyām viśleṣaṇebhyaḥ
Ablativeviśleṣaṇāt viśleṣaṇābhyām viśleṣaṇebhyaḥ
Genitiveviśleṣaṇasya viśleṣaṇayoḥ viśleṣaṇānām
Locativeviśleṣaṇe viśleṣaṇayoḥ viśleṣaṇeṣu

Compound viśleṣaṇa -

Adverb -viśleṣaṇam -viśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria