Declension table of viśleṣa

Deva

MasculineSingularDualPlural
Nominativeviśleṣaḥ viśleṣau viśleṣāḥ
Vocativeviśleṣa viśleṣau viśleṣāḥ
Accusativeviśleṣam viśleṣau viśleṣān
Instrumentalviśleṣeṇa viśleṣābhyām viśleṣaiḥ viśleṣebhiḥ
Dativeviśleṣāya viśleṣābhyām viśleṣebhyaḥ
Ablativeviśleṣāt viśleṣābhyām viśleṣebhyaḥ
Genitiveviśleṣasya viśleṣayoḥ viśleṣāṇām
Locativeviśleṣe viśleṣayoḥ viśleṣeṣu

Compound viśleṣa -

Adverb -viśleṣam -viśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria