Declension table of ?viślathitā

Deva

FeminineSingularDualPlural
Nominativeviślathitā viślathite viślathitāḥ
Vocativeviślathite viślathite viślathitāḥ
Accusativeviślathitām viślathite viślathitāḥ
Instrumentalviślathitayā viślathitābhyām viślathitābhiḥ
Dativeviślathitāyai viślathitābhyām viślathitābhyaḥ
Ablativeviślathitāyāḥ viślathitābhyām viślathitābhyaḥ
Genitiveviślathitāyāḥ viślathitayoḥ viślathitānām
Locativeviślathitāyām viślathitayoḥ viślathitāsu

Adverb -viślathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria