Declension table of viślathitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viślathitaḥ | viślathitau | viślathitāḥ |
Vocative | viślathita | viślathitau | viślathitāḥ |
Accusative | viślathitam | viślathitau | viślathitān |
Instrumental | viślathitena | viślathitābhyām | viślathitaiḥ |
Dative | viślathitāya | viślathitābhyām | viślathitebhyaḥ |
Ablative | viślathitāt | viślathitābhyām | viślathitebhyaḥ |
Genitive | viślathitasya | viślathitayoḥ | viślathitānām |
Locative | viślathite | viślathitayoḥ | viślathiteṣu |