Declension table of ?viślathita

Deva

MasculineSingularDualPlural
Nominativeviślathitaḥ viślathitau viślathitāḥ
Vocativeviślathita viślathitau viślathitāḥ
Accusativeviślathitam viślathitau viślathitān
Instrumentalviślathitena viślathitābhyām viślathitaiḥ viślathitebhiḥ
Dativeviślathitāya viślathitābhyām viślathitebhyaḥ
Ablativeviślathitāt viślathitābhyām viślathitebhyaḥ
Genitiveviślathitasya viślathitayoḥ viślathitānām
Locativeviślathite viślathitayoḥ viślathiteṣu

Compound viślathita -

Adverb -viślathitam -viślathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria