Declension table of ?viślathāṅga

Deva

NeuterSingularDualPlural
Nominativeviślathāṅgam viślathāṅge viślathāṅgāni
Vocativeviślathāṅga viślathāṅge viślathāṅgāni
Accusativeviślathāṅgam viślathāṅge viślathāṅgāni
Instrumentalviślathāṅgena viślathāṅgābhyām viślathāṅgaiḥ
Dativeviślathāṅgāya viślathāṅgābhyām viślathāṅgebhyaḥ
Ablativeviślathāṅgāt viślathāṅgābhyām viślathāṅgebhyaḥ
Genitiveviślathāṅgasya viślathāṅgayoḥ viślathāṅgānām
Locativeviślathāṅge viślathāṅgayoḥ viślathāṅgeṣu

Compound viślathāṅga -

Adverb -viślathāṅgam -viślathāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria