Declension table of ?viślatha

Deva

NeuterSingularDualPlural
Nominativeviślatham viślathe viślathāni
Vocativeviślatha viślathe viślathāni
Accusativeviślatham viślathe viślathāni
Instrumentalviślathena viślathābhyām viślathaiḥ
Dativeviślathāya viślathābhyām viślathebhyaḥ
Ablativeviślathāt viślathābhyām viślathebhyaḥ
Genitiveviślathasya viślathayoḥ viślathānām
Locativeviślathe viślathayoḥ viślatheṣu

Compound viślatha -

Adverb -viślatham -viślathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria