Declension table of ?viśiśramiṣu

Deva

NeuterSingularDualPlural
Nominativeviśiśramiṣu viśiśramiṣuṇī viśiśramiṣūṇi
Vocativeviśiśramiṣu viśiśramiṣuṇī viśiśramiṣūṇi
Accusativeviśiśramiṣu viśiśramiṣuṇī viśiśramiṣūṇi
Instrumentalviśiśramiṣuṇā viśiśramiṣubhyām viśiśramiṣubhiḥ
Dativeviśiśramiṣuṇe viśiśramiṣubhyām viśiśramiṣubhyaḥ
Ablativeviśiśramiṣuṇaḥ viśiśramiṣubhyām viśiśramiṣubhyaḥ
Genitiveviśiśramiṣuṇaḥ viśiśramiṣuṇoḥ viśiśramiṣūṇām
Locativeviśiśramiṣuṇi viśiśramiṣuṇoḥ viśiśramiṣuṣu

Compound viśiśramiṣu -

Adverb -viśiśramiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria