Declension table of ?viśiśāsiṣu

Deva

NeuterSingularDualPlural
Nominativeviśiśāsiṣu viśiśāsiṣuṇī viśiśāsiṣūṇi
Vocativeviśiśāsiṣu viśiśāsiṣuṇī viśiśāsiṣūṇi
Accusativeviśiśāsiṣu viśiśāsiṣuṇī viśiśāsiṣūṇi
Instrumentalviśiśāsiṣuṇā viśiśāsiṣubhyām viśiśāsiṣubhiḥ
Dativeviśiśāsiṣuṇe viśiśāsiṣubhyām viśiśāsiṣubhyaḥ
Ablativeviśiśāsiṣuṇaḥ viśiśāsiṣubhyām viśiśāsiṣubhyaḥ
Genitiveviśiśāsiṣuṇaḥ viśiśāsiṣuṇoḥ viśiśāsiṣūṇām
Locativeviśiśāsiṣuṇi viśiśāsiṣuṇoḥ viśiśāsiṣuṣu

Compound viśiśāsiṣu -

Adverb -viśiśāsiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria