Declension table of ?viśitā

Deva

FeminineSingularDualPlural
Nominativeviśitā viśite viśitāḥ
Vocativeviśite viśite viśitāḥ
Accusativeviśitām viśite viśitāḥ
Instrumentalviśitayā viśitābhyām viśitābhiḥ
Dativeviśitāyai viśitābhyām viśitābhyaḥ
Ablativeviśitāyāḥ viśitābhyām viśitābhyaḥ
Genitiveviśitāyāḥ viśitayoḥ viśitānām
Locativeviśitāyām viśitayoḥ viśitāsu

Adverb -viśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria