Declension table of ?viśita

Deva

MasculineSingularDualPlural
Nominativeviśitaḥ viśitau viśitāḥ
Vocativeviśita viśitau viśitāḥ
Accusativeviśitam viśitau viśitān
Instrumentalviśitena viśitābhyām viśitaiḥ viśitebhiḥ
Dativeviśitāya viśitābhyām viśitebhyaḥ
Ablativeviśitāt viśitābhyām viśitebhyaḥ
Genitiveviśitasya viśitayoḥ viśitānām
Locativeviśite viśitayoḥ viśiteṣu

Compound viśita -

Adverb -viśitam -viśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria