Declension table of ?viśira

Deva

NeuterSingularDualPlural
Nominativeviśiram viśire viśirāṇi
Vocativeviśira viśire viśirāṇi
Accusativeviśiram viśire viśirāṇi
Instrumentalviśireṇa viśirābhyām viśiraiḥ
Dativeviśirāya viśirābhyām viśirebhyaḥ
Ablativeviśirāt viśirābhyām viśirebhyaḥ
Genitiveviśirasya viśirayoḥ viśirāṇām
Locativeviśire viśirayoḥ viśireṣu

Compound viśira -

Adverb -viśiram -viśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria