Declension table of ?viśikhaśreṇī

Deva

FeminineSingularDualPlural
Nominativeviśikhaśreṇī viśikhaśreṇyau viśikhaśreṇyaḥ
Vocativeviśikhaśreṇi viśikhaśreṇyau viśikhaśreṇyaḥ
Accusativeviśikhaśreṇīm viśikhaśreṇyau viśikhaśreṇīḥ
Instrumentalviśikhaśreṇyā viśikhaśreṇībhyām viśikhaśreṇībhiḥ
Dativeviśikhaśreṇyai viśikhaśreṇībhyām viśikhaśreṇībhyaḥ
Ablativeviśikhaśreṇyāḥ viśikhaśreṇībhyām viśikhaśreṇībhyaḥ
Genitiveviśikhaśreṇyāḥ viśikhaśreṇyoḥ viśikhaśreṇīnām
Locativeviśikhaśreṇyām viśikhaśreṇyoḥ viśikhaśreṇīṣu

Compound viśikhaśreṇi - viśikhaśreṇī -

Adverb -viśikhaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria