Declension table of ?viśikhāvalī

Deva

FeminineSingularDualPlural
Nominativeviśikhāvalī viśikhāvalyau viśikhāvalyaḥ
Vocativeviśikhāvali viśikhāvalyau viśikhāvalyaḥ
Accusativeviśikhāvalīm viśikhāvalyau viśikhāvalīḥ
Instrumentalviśikhāvalyā viśikhāvalībhyām viśikhāvalībhiḥ
Dativeviśikhāvalyai viśikhāvalībhyām viśikhāvalībhyaḥ
Ablativeviśikhāvalyāḥ viśikhāvalībhyām viśikhāvalībhyaḥ
Genitiveviśikhāvalyāḥ viśikhāvalyoḥ viśikhāvalīnām
Locativeviśikhāvalyām viśikhāvalyoḥ viśikhāvalīṣu

Compound viśikhāvali - viśikhāvalī -

Adverb -viśikhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria