Declension table of ?viśikhānupraveśanīyā

Deva

FeminineSingularDualPlural
Nominativeviśikhānupraveśanīyā viśikhānupraveśanīye viśikhānupraveśanīyāḥ
Vocativeviśikhānupraveśanīye viśikhānupraveśanīye viśikhānupraveśanīyāḥ
Accusativeviśikhānupraveśanīyām viśikhānupraveśanīye viśikhānupraveśanīyāḥ
Instrumentalviśikhānupraveśanīyayā viśikhānupraveśanīyābhyām viśikhānupraveśanīyābhiḥ
Dativeviśikhānupraveśanīyāyai viśikhānupraveśanīyābhyām viśikhānupraveśanīyābhyaḥ
Ablativeviśikhānupraveśanīyāyāḥ viśikhānupraveśanīyābhyām viśikhānupraveśanīyābhyaḥ
Genitiveviśikhānupraveśanīyāyāḥ viśikhānupraveśanīyayoḥ viśikhānupraveśanīyānām
Locativeviśikhānupraveśanīyāyām viśikhānupraveśanīyayoḥ viśikhānupraveśanīyāsu

Adverb -viśikhānupraveśanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria