Declension table of ?viśikhānupraveśana

Deva

NeuterSingularDualPlural
Nominativeviśikhānupraveśanam viśikhānupraveśane viśikhānupraveśanāni
Vocativeviśikhānupraveśana viśikhānupraveśane viśikhānupraveśanāni
Accusativeviśikhānupraveśanam viśikhānupraveśane viśikhānupraveśanāni
Instrumentalviśikhānupraveśanena viśikhānupraveśanābhyām viśikhānupraveśanaiḥ
Dativeviśikhānupraveśanāya viśikhānupraveśanābhyām viśikhānupraveśanebhyaḥ
Ablativeviśikhānupraveśanāt viśikhānupraveśanābhyām viśikhānupraveśanebhyaḥ
Genitiveviśikhānupraveśanasya viśikhānupraveśanayoḥ viśikhānupraveśanānām
Locativeviśikhānupraveśane viśikhānupraveśanayoḥ viśikhānupraveśaneṣu

Compound viśikhānupraveśana -

Adverb -viśikhānupraveśanam -viśikhānupraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria