Declension table of ?viśikhāntara

Deva

NeuterSingularDualPlural
Nominativeviśikhāntaram viśikhāntare viśikhāntarāṇi
Vocativeviśikhāntara viśikhāntare viśikhāntarāṇi
Accusativeviśikhāntaram viśikhāntare viśikhāntarāṇi
Instrumentalviśikhāntareṇa viśikhāntarābhyām viśikhāntaraiḥ
Dativeviśikhāntarāya viśikhāntarābhyām viśikhāntarebhyaḥ
Ablativeviśikhāntarāt viśikhāntarābhyām viśikhāntarebhyaḥ
Genitiveviśikhāntarasya viśikhāntarayoḥ viśikhāntarāṇām
Locativeviśikhāntare viśikhāntarayoḥ viśikhāntareṣu

Compound viśikhāntara -

Adverb -viśikhāntaram -viśikhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria