Declension table of viśikha

Deva

MasculineSingularDualPlural
Nominativeviśikhaḥ viśikhau viśikhāḥ
Vocativeviśikha viśikhau viśikhāḥ
Accusativeviśikham viśikhau viśikhān
Instrumentalviśikhena viśikhābhyām viśikhaiḥ viśikhebhiḥ
Dativeviśikhāya viśikhābhyām viśikhebhyaḥ
Ablativeviśikhāt viśikhābhyām viśikhebhyaḥ
Genitiveviśikhasya viśikhayoḥ viśikhānām
Locativeviśikhe viśikhayoḥ viśikheṣu

Compound viśikha -

Adverb -viśikham -viśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria