Declension table of ?viśikṣu_ā

Deva

FeminineSingularDualPlural
Nominativeviśikṣu_ā viśikṣu_e viśikṣu_āḥ
Vocativeviśikṣu_e viśikṣu_e viśikṣu_āḥ
Accusativeviśikṣu_ām viśikṣu_e viśikṣu_āḥ
Instrumentalviśikṣu_ayā viśikṣu_ābhyām viśikṣu_ābhiḥ
Dativeviśikṣu_āyai viśikṣu_ābhyām viśikṣu_ābhyaḥ
Ablativeviśikṣu_āyāḥ viśikṣu_ābhyām viśikṣu_ābhyaḥ
Genitiveviśikṣu_āyāḥ viśikṣu_ayoḥ viśikṣu_ānām
Locativeviśikṣu_āyām viśikṣu_ayoḥ viśikṣu_āsu

Adverb -viśikṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria