Declension table of ?viśikṣu

Deva

MasculineSingularDualPlural
Nominativeviśikṣuḥ viśikṣū viśikṣavaḥ
Vocativeviśikṣo viśikṣū viśikṣavaḥ
Accusativeviśikṣum viśikṣū viśikṣūn
Instrumentalviśikṣuṇā viśikṣubhyām viśikṣubhiḥ
Dativeviśikṣave viśikṣubhyām viśikṣubhyaḥ
Ablativeviśikṣoḥ viśikṣubhyām viśikṣubhyaḥ
Genitiveviśikṣoḥ viśikṣvoḥ viśikṣūṇām
Locativeviśikṣau viśikṣvoḥ viśikṣuṣu

Compound viśikṣu -

Adverb -viśikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria