Declension table of ?viśīrṣan

Deva

NeuterSingularDualPlural
Nominativeviśīrṣa viśīrṣṇī viśīrṣaṇī viśīrṣāṇi
Vocativeviśīrṣan viśīrṣa viśīrṣṇī viśīrṣaṇī viśīrṣāṇi
Accusativeviśīrṣa viśīrṣṇī viśīrṣaṇī viśīrṣāṇi
Instrumentalviśīrṣṇā viśīrṣabhyām viśīrṣabhiḥ
Dativeviśīrṣṇe viśīrṣabhyām viśīrṣabhyaḥ
Ablativeviśīrṣṇaḥ viśīrṣabhyām viśīrṣabhyaḥ
Genitiveviśīrṣṇaḥ viśīrṣṇoḥ viśīrṣṇām
Locativeviśīrṣṇi viśīrṣaṇi viśīrṣṇoḥ viśīrṣasu

Compound viśīrṣa -

Adverb -viśīrṣa -viśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria