Declension table of ?viśīrṣan

Deva

MasculineSingularDualPlural
Nominativeviśīrṣā viśīrṣāṇau viśīrṣāṇaḥ
Vocativeviśīrṣan viśīrṣāṇau viśīrṣāṇaḥ
Accusativeviśīrṣāṇam viśīrṣāṇau viśīrṣṇaḥ
Instrumentalviśīrṣṇā viśīrṣabhyām viśīrṣabhiḥ
Dativeviśīrṣṇe viśīrṣabhyām viśīrṣabhyaḥ
Ablativeviśīrṣṇaḥ viśīrṣabhyām viśīrṣabhyaḥ
Genitiveviśīrṣṇaḥ viśīrṣṇoḥ viśīrṣṇām
Locativeviśīrṣṇi viśīrṣaṇi viśīrṣṇoḥ viśīrṣasu

Compound viśīrṣa -

Adverb -viśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria