Declension table of ?viśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativeviśīrṣṇī viśīrṣṇyau viśīrṣṇyaḥ
Vocativeviśīrṣṇi viśīrṣṇyau viśīrṣṇyaḥ
Accusativeviśīrṣṇīm viśīrṣṇyau viśīrṣṇīḥ
Instrumentalviśīrṣṇyā viśīrṣṇībhyām viśīrṣṇībhiḥ
Dativeviśīrṣṇyai viśīrṣṇībhyām viśīrṣṇībhyaḥ
Ablativeviśīrṣṇyāḥ viśīrṣṇībhyām viśīrṣṇībhyaḥ
Genitiveviśīrṣṇyāḥ viśīrṣṇyoḥ viśīrṣṇīnām
Locativeviśīrṣṇyām viśīrṣṇyoḥ viśīrṣṇīṣu

Compound viśīrṣṇi - viśīrṣṇī -

Adverb -viśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria