Declension table of ?viśīrṇapaṅkti

Deva

NeuterSingularDualPlural
Nominativeviśīrṇapaṅkti viśīrṇapaṅktinī viśīrṇapaṅktīni
Vocativeviśīrṇapaṅkti viśīrṇapaṅktinī viśīrṇapaṅktīni
Accusativeviśīrṇapaṅkti viśīrṇapaṅktinī viśīrṇapaṅktīni
Instrumentalviśīrṇapaṅktinā viśīrṇapaṅktibhyām viśīrṇapaṅktibhiḥ
Dativeviśīrṇapaṅktine viśīrṇapaṅktibhyām viśīrṇapaṅktibhyaḥ
Ablativeviśīrṇapaṅktinaḥ viśīrṇapaṅktibhyām viśīrṇapaṅktibhyaḥ
Genitiveviśīrṇapaṅktinaḥ viśīrṇapaṅktinoḥ viśīrṇapaṅktīnām
Locativeviśīrṇapaṅktini viśīrṇapaṅktinoḥ viśīrṇapaṅktiṣu

Compound viśīrṇapaṅkti -

Adverb -viśīrṇapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria