Declension table of viśīrṇamūrtiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśīrṇamūrti | viśīrṇamūrtinī | viśīrṇamūrtīni |
Vocative | viśīrṇamūrti | viśīrṇamūrtinī | viśīrṇamūrtīni |
Accusative | viśīrṇamūrti | viśīrṇamūrtinī | viśīrṇamūrtīni |
Instrumental | viśīrṇamūrtinā | viśīrṇamūrtibhyām | viśīrṇamūrtibhiḥ |
Dative | viśīrṇamūrtine | viśīrṇamūrtibhyām | viśīrṇamūrtibhyaḥ |
Ablative | viśīrṇamūrtinaḥ | viśīrṇamūrtibhyām | viśīrṇamūrtibhyaḥ |
Genitive | viśīrṇamūrtinaḥ | viśīrṇamūrtinoḥ | viśīrṇamūrtīnām |
Locative | viśīrṇamūrtini | viśīrṇamūrtinoḥ | viśīrṇamūrtiṣu |