Declension table of ?viśīrṇamūrti

Deva

MasculineSingularDualPlural
Nominativeviśīrṇamūrtiḥ viśīrṇamūrtī viśīrṇamūrtayaḥ
Vocativeviśīrṇamūrte viśīrṇamūrtī viśīrṇamūrtayaḥ
Accusativeviśīrṇamūrtim viśīrṇamūrtī viśīrṇamūrtīn
Instrumentalviśīrṇamūrtinā viśīrṇamūrtibhyām viśīrṇamūrtibhiḥ
Dativeviśīrṇamūrtaye viśīrṇamūrtibhyām viśīrṇamūrtibhyaḥ
Ablativeviśīrṇamūrteḥ viśīrṇamūrtibhyām viśīrṇamūrtibhyaḥ
Genitiveviśīrṇamūrteḥ viśīrṇamūrtyoḥ viśīrṇamūrtīnām
Locativeviśīrṇamūrtau viśīrṇamūrtyoḥ viśīrṇamūrtiṣu

Compound viśīrṇamūrti -

Adverb -viśīrṇamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria