Declension table of ?viśīrṇadhārā

Deva

FeminineSingularDualPlural
Nominativeviśīrṇadhārā viśīrṇadhāre viśīrṇadhārāḥ
Vocativeviśīrṇadhāre viśīrṇadhāre viśīrṇadhārāḥ
Accusativeviśīrṇadhārām viśīrṇadhāre viśīrṇadhārāḥ
Instrumentalviśīrṇadhārayā viśīrṇadhārābhyām viśīrṇadhārābhiḥ
Dativeviśīrṇadhārāyai viśīrṇadhārābhyām viśīrṇadhārābhyaḥ
Ablativeviśīrṇadhārāyāḥ viśīrṇadhārābhyām viśīrṇadhārābhyaḥ
Genitiveviśīrṇadhārāyāḥ viśīrṇadhārayoḥ viśīrṇadhārāṇām
Locativeviśīrṇadhārāyām viśīrṇadhārayoḥ viśīrṇadhārāsu

Adverb -viśīrṇadhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria