Declension table of ?viśīrṇadhāra

Deva

NeuterSingularDualPlural
Nominativeviśīrṇadhāram viśīrṇadhāre viśīrṇadhārāṇi
Vocativeviśīrṇadhāra viśīrṇadhāre viśīrṇadhārāṇi
Accusativeviśīrṇadhāram viśīrṇadhāre viśīrṇadhārāṇi
Instrumentalviśīrṇadhāreṇa viśīrṇadhārābhyām viśīrṇadhāraiḥ
Dativeviśīrṇadhārāya viśīrṇadhārābhyām viśīrṇadhārebhyaḥ
Ablativeviśīrṇadhārāt viśīrṇadhārābhyām viśīrṇadhārebhyaḥ
Genitiveviśīrṇadhārasya viśīrṇadhārayoḥ viśīrṇadhārāṇām
Locativeviśīrṇadhāre viśīrṇadhārayoḥ viśīrṇadhāreṣu

Compound viśīrṇadhāra -

Adverb -viśīrṇadhāram -viśīrṇadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria