Declension table of viśīrṇadhāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśīrṇadhāram | viśīrṇadhāre | viśīrṇadhārāṇi |
Vocative | viśīrṇadhāra | viśīrṇadhāre | viśīrṇadhārāṇi |
Accusative | viśīrṇadhāram | viśīrṇadhāre | viśīrṇadhārāṇi |
Instrumental | viśīrṇadhāreṇa | viśīrṇadhārābhyām | viśīrṇadhāraiḥ |
Dative | viśīrṇadhārāya | viśīrṇadhārābhyām | viśīrṇadhārebhyaḥ |
Ablative | viśīrṇadhārāt | viśīrṇadhārābhyām | viśīrṇadhārebhyaḥ |
Genitive | viśīrṇadhārasya | viśīrṇadhārayoḥ | viśīrṇadhārāṇām |
Locative | viśīrṇadhāre | viśīrṇadhārayoḥ | viśīrṇadhāreṣu |