Declension table of ?viśiṣṭavarṇā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭavarṇā viśiṣṭavarṇe viśiṣṭavarṇāḥ
Vocativeviśiṣṭavarṇe viśiṣṭavarṇe viśiṣṭavarṇāḥ
Accusativeviśiṣṭavarṇām viśiṣṭavarṇe viśiṣṭavarṇāḥ
Instrumentalviśiṣṭavarṇayā viśiṣṭavarṇābhyām viśiṣṭavarṇābhiḥ
Dativeviśiṣṭavarṇāyai viśiṣṭavarṇābhyām viśiṣṭavarṇābhyaḥ
Ablativeviśiṣṭavarṇāyāḥ viśiṣṭavarṇābhyām viśiṣṭavarṇābhyaḥ
Genitiveviśiṣṭavarṇāyāḥ viśiṣṭavarṇayoḥ viśiṣṭavarṇānām
Locativeviśiṣṭavarṇāyām viśiṣṭavarṇayoḥ viśiṣṭavarṇāsu

Adverb -viśiṣṭavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria