Declension table of ?viśiṣṭavarṇa

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭavarṇam viśiṣṭavarṇe viśiṣṭavarṇāni
Vocativeviśiṣṭavarṇa viśiṣṭavarṇe viśiṣṭavarṇāni
Accusativeviśiṣṭavarṇam viśiṣṭavarṇe viśiṣṭavarṇāni
Instrumentalviśiṣṭavarṇena viśiṣṭavarṇābhyām viśiṣṭavarṇaiḥ
Dativeviśiṣṭavarṇāya viśiṣṭavarṇābhyām viśiṣṭavarṇebhyaḥ
Ablativeviśiṣṭavarṇāt viśiṣṭavarṇābhyām viśiṣṭavarṇebhyaḥ
Genitiveviśiṣṭavarṇasya viśiṣṭavarṇayoḥ viśiṣṭavarṇānām
Locativeviśiṣṭavarṇe viśiṣṭavarṇayoḥ viśiṣṭavarṇeṣu

Compound viśiṣṭavarṇa -

Adverb -viśiṣṭavarṇam -viśiṣṭavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria